SANSKRIT CLASS 9TH QUESTION PAPER 2018 (RBSE)

वार्षिक परीक्षा – 2017-18 

Class-IX 

विषय – संस्कृत 

समय: 3¼ घंटे  Time : 3¼ Hr.                                                                                                अधिकतम अंक: 80 Maximum No. 80


परीक्षाओं के लिए सामान्य निर्देश:

1. सर्वे प्रश्नाः अनिवार्याः । 

2. सर्वेषां प्रश्नानामुत्तराणि उत्तरपुस्तिकायामेव लेखनीयानि । 


प्रश्नाः 1. अधोलिखित गद्यांश पठित्वा एतदाधारित प्रश्नानामुत्तराणि यथा निर्देशं लिखत –

संस्कृत भाषा संसारस्य प्राचीनतमासु भाषासु एका प्रसिद्धाभाषा अस्ति । प्राचीनकाले सर्वे जनाः संस्कृतभाषाम् एव दैनिककार्ये व्यवहरन्ति स्म। देववाणी गीर्वाणि, देवगिरा, सुखाणी, सुरमारती इत्यादीनि अस्याः नामानि सन्ति । वेदेषु संस्कृतभाषायाः प्राचीनं रूपं विद्यते। संस्कृतभाषायाः साहित्यम् अपि विश्वस्य प्राचीनतमं साहित्यम् अस्ति। वेदाः उपनिषदः पुराणानि च हिन्दुनां धर्मग्रन्थाः अस्यां भाषायामेव सन्ति वाल्मिके: रामायणं वेदव्यासस्य महाभारतम् अन्ये चापि ग्रन्थाः संस्कृतभाषायाः अमूल्य-रत्नानि सन्ति। श्रीमद्भागवत्गीता महाभारतस्यैव एकम अंगम अस्ति। प्राचीनकाले संस्कृतमेव भारतस्य लोकभाषा राजभाषा च आसीत। कालीदासः भास: बाणः, भारविः, दण्डी, भवभूतिः प्रभूतयः अनेकेरचनाकारा: संस्कृतभाषायाम् एव स्वसाहित्यं व्यरचरान्। 

(1) एतस्य गद्यखण्डस्य समुचितं शीर्षकं लिखत। 

(2) संसारस्य प्राचीनतमासुप्रसिद्धा भाषा का अस्ति? 

(3) संस्कृत भाषायाः प्राचीनतमं रूप कुत्र विद्यते? 

(4) कस्याः भाषायाः साहित्यं प्राचीनतम अस्ति? 

(5) महाभारतस्य रचनाकारः कः अस्ति? 

(6) संस्कृत भाषायाः हिन्दू धर्मग्रन्थाः कानि-कानि सन्ति? 

(7) के प्रमुखाः कवयः संस्कृतभाषायाः अभवन्? 

(8) ‘सुखाणी’ शब्दस्य एकं पर्यायं चित्वा लिखत । 

(9). उपर्युक्त गद्यांशस्य संक्षिप्तीकरण कुरूत। 

 

प्रश्नाः 2. अधोलिखित गद्यांशयो कस्याचिदेकस्य हिन्दी भाषायां अनुवादः कुरूत- 

को न जानाति अद्य स्वामी विवेकानन्दम। सन्त शिरोमणे: राष्ट्रसन्यासिनः अस्य महापुरुषस्य जन्म 1863 तमे ख्रिस्ताब्दे जनवरीमासस्य द्वादश दिनाके मकर संक्रांन्ति पर्वण: अवसरे गंगातटे कोलकाता नगरे एकस्मिन सम्पन्न परिवारे अभवत। तस्य माता भूवनेश्वरी देवी पिता च विश्वनाथदत्तः आसीत। तस्य पिता प्रसिद्धः वाक्कीलः आसीत। तस्य पितामहः दुर्गाचरण: आसीत। ते विश्वनाथस्य जन्मान्तरमेव ईश्वरम् अन्वेष्टुम गृहत्यागं अकरोत। धर्मपरायणी माता बालकं शिवस्य प्रसादं मत्वा तस्य नाम वीरेश्वरः इति कृतवती किन्तु परिवारे व्यवह्यरेच बालकोऽयम नाम नरेन्द्रनाथदत्तः एव आसीत। 

[या] 

संसारे अनेकाः ऋतवः भवन्ति किन्तु भारतवर्षे षडऋतवः प्रमुखाः सन्ति। तासां नामानि वसन्तः, ग्रीष्मः, वर्षाः, शरदः, हेमन्तः, शिशिरः सन्ति। एताषु ऋतुषु वर्षातोः अति महत्वं अस्ति यतो हि भारतदेशः एकः कृषि प्रधानदेशः अस्ति। भारतवर्षस्यं कृषका: ग्रामेषु एव वसन्ति। ते वर्षायाम् एव निर्भराः भवन्ति । ग्रीष्मतापेन सन्तोऽयमं लोक: वर्षासमये सुखानुभवं करोति। कृषकाः बलिर्वदान संयोज्य क्षेत्रकर्षणमारभन्ते। क्षेत्रेषु एवं शस्य प्रजायते। सुकृषप्य मानवस्य जीवनं निर्विघ्नं प्रचलति। 

 

प्रश्नाः 3. निम्नलिखित पद्यांशयोः कस्य चिदेकस्य हिन्दी भाषायां अनुवादः कुरूत- 

(1) अयं निजः परो वेति गणना लघुचेतयाम्। 

      उदारचरितानान्तु वसुधैव कुटुम्बकम॥ 

(2) दानं भोगो नाशस्त्रिस्त्रो गतयो भवन्ति वित्तस्य। 

     यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥ 

 

प्रश्नाः 4. अधोलिखित पद्यांशस्य कस्यचिदेकस्य संस्कृते व्याख्यां कुरूत-

(1) विश्वजनेभ्यो वितरतिस्नेहम, स्नेहमयी मम भारतमाता। 

      कलुष-विषं हरते लोकानां, अमृतमयी मम भारतमाता॥ 

(2) रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः। 

विद्या-हीनाः न शोभन्ते निर्गंधा इव किंशुकाः॥ 

 

प्रश्नाः 5.अधोलिखित वाक्यानि क्रमरहितानि यथाक्रम संयोजन कृत्वा लिखत- 

(1) रामेण सह सीता लक्ष्मणः चापि वनम् अगच्छताम। 

(2) राभ: वनम् अगच्छत। 

(3) रामः दशरथस्य पुत्रः आसीत। 

(4) रावणः सीताम् अपहरत्। 

(5) रामः रावणं ससैन्यम हतवान्। 

(6) दशरथ: अयोध्याया राजा आसीत। 

 

प्रश्नाः 6.अधोलिखित प्रश्नानामुत्तराणि संस्कृत भाषायां लिखत-

(i) नरेन्द्रस्य पितरौ कौ? 

(ii) ‘मिसाईलमैन’ इति नाम्ना का ख्यातिं लब्धवान

(iii) वयं केषां रक्षां कुर्मः? 

(iv) नद्यः केन प्रयोजनेन वहन्ति? 

(v) वृहत्त्रयी इति नाम्ना प्रसिद्धानि महाकाव्यानि कानि? 

 

प्रश्नाः 7. रेखांकित पदानि अधिकृत्य प्रश्न निर्माण कुरूत- 

(1) स्टेशनस्योपरिः शकटिः अवरुद्धा। 

(2) सर्वत्र स्वच्छतां पालयाम। 

(3) हितं मनोहारि च दुर्लभं वचः। 

(4) शिववीरचरो निजकार्यात न निवर्तते। 

(5) विजयी नाम वृद्धशशकोऽवहत। 

 

प्रश्नाः 8. स्व अशोकं मत्वा स्वप्रधानाचार्यै शल्क मक्त्यार्थम प्रार्थना-पत्रं लिखत।

वा 

अधोलिखितं वर्धापनकां मंजूषाचा प्रदत्तण्डसहायतया पूरयित्वा पुनः उत्तरपुस्तिकाया लिखत- 

वर्धापन पत्रम् 

(1) ……….. भ्रातवर्या सर्वे (2) ……….. निरामया। सर्वे (3) ……….. पश्यन्तु। (4) ………. विशेतितमे पावने (5) ……… कोटिशः (6) ……. 

प्रेषक: 

(7) ……….. 

मंजूषा वर्धापतीनि, भवती, सन्तु आदरणीय, जन्मदिने; भद्रोणि, सुरेश 

 

प्रश्नाः 9. मंजूषायाः सहायतया रिक्त स्थानानि पूरयित्वा कथां उत्तरपुस्तिकाया लिखत- 5 एकस्मिन वने एका ……….. वसति स्म। एकदा सा भोजनस्य अभावे क्षुधापीड़िता अभवत्। भोजनार्थे सा वने………..भ्रमन्ती उद्यानम आगच्छत । तत्र एकां ……….. अपश्यत्। तस्यां लतायां ………. द्राक्षाफलानि आसन्। तानि दृष्टवा सा ……….. अभवत्। सा उत्प्लुत्य नैकवार द्राक्षाफलानि ……….. प्रयत्नम अकरोत किन्तु ……….. सा सफला न अभवत्। निराशां लोमशा प्रत्यागच्छत् अवद्त च – “द्राक्षाफलानि अहं न खादामि तानि तु ……….. सन्ति।

अम्लानि, इतस्ततः, लोमशा, अनेकानि, दूरस्थात, खादितुम, . अतिप्रसन्ना, द्राक्षालताम्, द्राक्षाफलानि 

 

प्रश्नाः 10. अधोलिखित वाक्येषू चत्वार वाक्यां संस्कृत भाषायां अनुवाद कुरूत –

(i) सब लोग सुखी रहे। 

(ii) हम सब भ्रमण में गये थे। 

(iii) वह आंख से अंधा है। 

(iv) वे दोनों मित्र हैं। 

(v) वह (विद्यालय) से आती है। 

 

प्रश्नाः 11. स्व पाठ्य पुस्तकात द्वौ श्लौको लिखत यौ अस्मिन प्रश्नपत्रे न स्याताम।

 

प्रश्नाः 12. अधोलिखित- पदेषु संधिविच्छेदं सन्धि वा कृत्वा सन्धेः नामानि लिखत 

(1) एक+एकः 

(2) महोदय 

(3) गिरि+ईशः 

(4) सु+आगतम् 

 

प्रश्नाः 13. अधोलिखित पदेषु समास विच्छेदं अथवा समास विग्रह कृत्वा समासस्य नामापि लिखत। 

(1) सप्ताह – 

(2) माता च पिता च 

(3) चन्द्रमुखी 

(4) राजः पुरुषः 

 

प्रश्नाः 14. कोष्ठगत पदेषु उचित विभक्ति प्रयुज्य वाक्यानि पूरयत –

(i)………….. अमितः नद्यौ स्तः। (ग्राम) 

(ii) पिता …………. स्तिहयति। (पुत्र) 

(ii) …………. मोदकं रोचते। (बालक) 

(iv) …………. अनिरुद्धः पटु। (राम) 

 

प्रश्नाः 15. अधोलिखित पदेषु प्रकृति प्रत्यय योजयित्वा पदं निर्माणं कुरूत-

(1) भू+कत्वा 

(2) कृ+ल्यप 

(3) अस+तुमुन 

(4) पठ+क्त 

 

प्रश्नाः 16. अधोलिखित पदेषु प्रकृति उपसर्ग योजयिवा पदे निर्माणं कुरूत- 

(i) वि+हस 

(ii) गम+तव्यत 

(iii) अनु+चल 

(iv) उप+वस 

 

प्रश्नाः 17. उचित धातुरूपेण वाक्यानि पूरयत 

(i) वयम् विद्यालयं ………..। (गम् लटलकार) 

(ii) साः कुत्र …………। (गम लुटलकार) 

(iii) यूयम अद्यः विद्यालयं न …………। (आ+गम, लङ्लकार) 

 

प्रश्नाः 18. कोष्ठकै प्रदत्त पदेषु उचित पदेन रिक्त स्थानानि पूरयत –

(i) ………. विना जीवनं नास्ति। (जलम्/जलस्य); 

(ii) ईश्वरः ………… वर्तते। (सर्वेस्मिन/सर्वे) 

(iii) नृपः ………. तिष्ठति। (सिंहासनस्य/सिंहासने) 

 

प्रश्नाः 19. अधोलिखित पदानां/धातुनां वा योगे विभक्ति लिखत- 

(i) सह = ………… 

(ii) परितः = ………… 

(iii) निकषा = ………… 

 

प्रश्नाः 20. चित्रं दृष्टवा मंजूषाः सहायतया: उत्तरपुस्तिकायां पंचवाक्यानि लिखत- 

मंजूषा- पर्यावरणं, प्रयछन्ति, काष्ठानि, आघातं, गृहीत्वा, विमुञ्चन्ति, प्रसन्नाः, अस्मभ्यं, औषधि। 

×

Hello!

Click one of our representatives below to chat on WhatsApp or send us an email to info@vidhyarthidarpan.com

×