SANSKRIT CLASS 10TH QUESTION PAPER 2016 (RBSE)

RAJASTHAN BOARD EXAMINATION, 2016

CLASS 10th

संस्कृतम 

समय: 3¼ घंटे                                                                                                                                                             अधिकतम अंक: 80


परीक्षाओं के लिए सामान्य निर्देश:-

1. सभी प्रश्न करने अनिवार्य हैं। 

2. सभी प्रश्नों के अंक प्रश्न के सामने अंकित हैं। 


प्र.1. अधोलिखितम अपठितं गद्यांशं पठित्वा प्रश्नानाम उत्तराणि लिखत- 

गंगानदी भारतस्य पवित्रतमा नदी। यमुनानदी अपि पूज्या नदी अस्ति। सरस्वतीनदी लुप्ता अभवत इति जनानां विश्वासः। उत्तरप्रदेशस्य प्रयागनगरम एतासां तिसृणां नदीनां संगमे तिष्ठति। कावेरी, तुंगभद्रा, गोदावरी, नर्मदा, चर्मण्वती, कृष्णा भारतस्य प्रसिद्धाः नद्यः सन्ति। नदीनां संगमेषु अस्माकं तीर्थस्थानानि सन्ति। जनाः तासु नदीषु स्नात्वा, मन्दिराणां दर्शनं च कृत्वा हर्षम अनुभवन्ति। 

(क) एकपदेन उत्तरत- 

    (I) का नदी लुप्ता अभवत?  

    (II) कुत्र अस्माकं तीर्थस्थानानि सन्ति?  

(ख) पूर्णवाक्येन उत्तरत- 

    (I) प्रयागनगरं कुत्र तिष्ठति?  

(ग) निर्देशानुसारम उत्तरत- 

    (I) उपर्युक्त गद्यांशे ‘अपूज्या‘ इति पदस्य विलोमपदं लिखत।  

    (II) ‘जनाः हर्षम अनुभवन्ति‘ अस्मिन वाक्ये कर्त्ता कः?  

    (III) ‘गंगानदी पवित्रतमा‘ इत्यत्र विशेषणपदं किम?  

    (IV) ‘भारतस्य नद्यः सन्ति‘। अत्र क्रियापदं लिखत।  

 

प्र.2. अधोलिखितम अपठितं गद्यांशं पठित्वा प्रश्नानाम उत्तराणि यथानिर्देशं लिखत- 

संस्कृतभाषायाः वैज्ञानिकतां विचार्य एव सग्णकविशेषज्ञाः कथयन्ति यत संस्कृतमेव सग्णकस्य कृते सर्वोत्मा भाषा विद्यते। अस्याः वाङमयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम अनुपममई चाणक्यरचितम अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणौ अकरोतई चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धमई भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति। भारतसर्वकारस्य राजचिवने प्रयुक्तां सूक्तिं ‘सत्यमेव जयते‘ सर्वे जानन्ति। एवमेव राष्टिंय शैक्षिकानुसन्धानप्रशिक्षणपरिषदः ध्येयवाक्यं ‘विद्ययाऽमृतमश्नुते‘ वर्तते। 

(क) एकपदेन उत्तरत- 

    (I) अर्थशास्त्रं केन रचितम?  

    (II) शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः कुत्र अकरोत?  

    (III) कस्य कृते संस्कृतमेव सर्वोत्तमा भाषा विद्यते?  

    (IV) चिकित्साशास्त्रे कयोः योगदानं विश्वप्रसिद्धम?  

(ख) पूर्णवाक्येन उत्तरत- 

     (I) भारतसर्वकारस्य राजचिवनं किम अस्ति?  

    (II) विद्ययाऽमृतमश्नुते कस्य ध्येय वाक्यम?  

    (III) केषां कवीनां काव्यसौन्दर्यम अनुपमम?  

(ग) अस्य अनुच्छेदस्य उपयुक्तं शीर्षकं लिखत।  

(घ) यथानिर्देशं प्रश्नान उत्तरत- 

    (I) ‘‘सर्वोत्मा भाषा विद्यते‘‘ अत्र विशेषणपदं किम?  

    (II) ‘‘संग्णकविशेषज्ञाः कथयन्ति‘‘ अत्र कर्तृपदं लिखत।  

    (III) ‘अविचार्य‘ इत्यस्य विलोमपदं गद्यांशात चित्वा लिखत।  

    (IV) ‘‘सूक्तयः स्वीकृताः सन्ति‘‘ इत्यत्र क्रियापदं लिखत।  

 

प्र.3. भवती रेखा। भवत्याः राजकीय-आदर्श-उच्चमाध्यमिक-विद्यालये स्वच्छतादिवसः समायोजितः आसीतई विषयेऽस्मिन एकं पत्रं स्वमित्रं प्रति लिखत। 

अथवा 

भवान सुरेशः। मातरं प्रति अद्योलिखितं पत्रं  मंजूषापद सहायतया लिखत। 

वार्षिकोत्सवः, अभिनयम, मुख्यातिथिः, कुशलम, अध्ययनम, पितरम, भवदीयः, सर्वेभ्यः 

चारूनगरात 11/10/15 

पूजनीयाः मातृचरणाः! 

नमोनमः। अत्र ……………………………तत्रास्तु। मम विद्यालये ………………………………… आसीतई तत्र अहम एकम ……………………………… कृतवानई मन्त्रिमहोदयः ………………………. रूपेण आगतवानई मम ………………………………. सम्यक चलति। गृहे …………………….. नमोनमः। अहं …………………….. प्रणमामि। 

………………….. 

सुरेशः 

प्र.4. मंजूषातः उचितानि पदानि चित्वा पिता-पुत्रयोः सम्भाषणं लिखत। 

आपणम, शीघ्रम, पुस्तकम, फलानि, करोषि, शतम, स्यूतम, आगच्छामि। 

पिता – पुत्र! किं ……………………………………………त्वम? 

पुत्रः – …………………………………………. पठामि, पितः। 

पिता – पुत्र! …………………………………………..गत्वा आगच्छसि किम? 

पुत्रः – पितः! …………………………………………..लिखित्वा गच्छामि। 

पिता – आपणतः ………………………………………….. आनय। 

पुत्रः – …………………………………….. रूप्यकाणि यच्छतु। 

पिता – ………………………………………….. नीत्वा आपणं गच्छ। 

पुत्रः – अहं गत्वा शीघ्रम ………………………………………….. 

 

प्र.5. अधः चित्रं दृष्टवा  मंजूषायां प्रदत्तशब्दानां सहायतया वाक्यानि रचयत। 

खगाः , विकसन्ति, क्रीडन्ति, बालाः, उयन्ते, कन्दुकेन, कूजन्ति, सूर्यः, कमलानि 

अथवा 

अधोलिखितम अनुच्छेदं म०जूषायाः सहायतया पूरयित्वा लिखत- 

आहारार्थम, पश्यति, अनेकानि, उत्पतति, कुपितः, गच्छति, पक्वानि, एकः 

    (I) ……………………………….. जम्बुकः अस्ति। सः एकदा। 

    (II) ……………………………….. वने भ्रमति। एकत्र सः द्राक्षालतां। 

    (III) ………………………………..। लतायामई 

    (IV) ……………………………….. द्राक्षाफलानि सन्ति। तानि 

    (V) ………………………………..। द्राक्षां खादितुम उपरि। 

    (VI) ……………………………….. तथापि फलानि न प्राप्नोति। जम्बूकः 

    (VII) ……………………………….. भूत्वा द्राक्षाफलानि दूषयति। अनन्तरं स्वस्थानं। 

    (VIII) ………………………………..। 

 

प्र.6. पाठयपुस्तकात द्वौ श्लोकौ लिखत यौ अस्मिन प्रश्नपत्रे न स्यातामई 

 

प्र.7. अधोलिखितेषु पदेषु सन्धिविच्छेदम अथवा सन्धिं कृत्वा सन्धेः नामानि लिखत- 

    (I) प्रति – आगच्छति।  

    (II) मनोरथः  

    (III) वाक + ईशः  

 

प्र.8. अधोलिखितवाक्येषु रेखांकितसमस्तपदानां विग्रहम अथवा विग्रहपदानां समासं कृत्वा समासस्य नामानि लिखत- 

    (I) अहं पीताम्बरं धारयामि।  

    (II) तत्र केशवः गोपालः च कन्दुकेन क्रीडतः।  

    (III) मूर्खाः प्रतिकूलम आचरन्ति।  

 

प्र.9. कोष्ठकेषु प्रदत्तैः शब्दैः प्रकृतिप्रत्ययानुसारं रिक्तस्थानानि पूरयत- 

    (I) लोकहितं मम ……………………….। कृ + अनीयर  

    (II) अहं …………………………… न खादामि। गम + शतृ  

    (III) लोके ……………………………… दुर्लभमई नर + त्व  

    (IV) सा ……………………………….. मधुरं गायति। बालक + टाप  

 

प्र.10. मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत- 

हसः, यथा-तथा, विना, मा 

    (I) ………………………. गुरूः, ……………………………………शिष्यः।  

    (II) …………………………… सोमवासरः आसीतई  

    (III) उच्चैः ……………………………… हसतु।  

    (IV) ज्ञानं ……………………………….. न सुखमई  

 

प्र.11. अधोलिखितवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत। 

    (I) सा गीतां पठति।  

    (II) मया नाटकं दृश्यते।  

    (III) त्वं कुत्र तिष्ठसि।  

    (IV) तेन भोजनं पच्यते।  

 

प्र.12. घटिकाचित्रस्य सहायतया अंकानां स्थाने संस्कृतशब्देषु समयलेखनं करणीयम- 

    (I) संस्कृतसमाचारः प्रतिदिनं प्रातः ……………………… आगच्छति।  

    (II) अहं …………………….. कार्यालयं गच्छामि। 

    (III) वयं रात्रौ ………………………… वादने शयनं कुर्मः।  

 

प्र.13. (I) ‘द्वौ‘ इति संख्यापदस्य स्वरचितवाक्ये प्रयोगः करणीयः।  

              (II) 20 इति संख्यां संस्कृतभाषायां शब्दे लिखत।  

 

प्र.14. अधोलिखितं वाक्यद्वयं शुद्धं कृत्वा लिखत। 

    (I) पिता सह पुत्रः गच्छति।  

    (II) त्वं तत्र गच्छतु।  

 

प्र.15. अधोलिखितं गद्याशं पठित्वा प्रश्नानाम उत्तराणि लिखत- 

आदेशं प्राप्य उभौ प्राचलतामई तत्रोपेत्य काष्टपटले निहितं पटाच्छाादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम सः भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- ‘‘रे दुष्ट! तस्मिन दिने त्वयाऽहं चोरिताया मंजूषाया ग्रहणाद वारितः। इदानीं निजकृत्यस्य फलं भुडक्ष्व। अस्मिन चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे‘‘ इति प्रोच्य उच्चैः अहसतई यथाकथ०िंचद उभौ शवमानीय एकस्मिन चत्वरे स्थापितवन्तौ। 

(क) एकपदेन उत्तरत- 

    (I) आरक्षी कीदृशः आसीत?  

    (II) कृशकायः कः आसीत? 

(ख) पूर्णवाक्येन उत्तरत-  

    (I) पटाच्छादितं देहं स्कन्धेन वहन्तौ कं प्रति प्रस्थितौ? 

(ग) ‘‘आदेशं प्राप्त उभौ प्राचलताम‘‘ इत्यत्र कर्तृपदं लिखत।  

(घ) ‘‘स्कन्धेन वहनं दुष्करम आसीत‘‘। इत्यत्र विशेषणपदं किम  

() त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे। अस्मिन वाक्ये क्रियापदं चित्वा लिखत।  

 

प्र.16. अधो लिखितं पद्यं पठित्वा यथानिर्देशं प्रश्नान उत्तरत- उदीरितोऽर्थः पशुनापि गृहयते, हयाश्च नागाश्च वहन्ति बोधिताः। अनुक्तमप्यूहति पण्डितोजनः, परेग्तिज्ञानफला हि बुद्धयः।। 

(क) एकपदेन उत्तरत- 

    (I) अनुक्तं कः ऊहति?  

    (II) उदीरितोऽर्थः केन गृहयते?  

(ख) परेग्तिज्ञानफलाः काः भवन्ति?  

(ग) ‘‘उदीरितः अर्थः‘‘ इत्यत्र विशेष्यपदं लिखत।  

(घ) ‘‘नागाः वहन्ति‘‘ इत्यत्र कर्तृपदं लिखत।  

() ‘‘अश्वाः‘‘ इत्यस्य पर्यायपदं पद्यांशात चित्वा लिखत।  

 

प्र.17. अधो लिखितं नाटयांशं पठित्वा प्रश्नानाम उत्तराणि लिखत। 

चाणक्यः- अयमीदृशो विरोधः यत त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि। चन्दनदासः- आर्य! अलीकमेततई केनाप्यनार्येण आर्याय निवेदितमई चाणक्यः- भो श्रेष्ठिन! अलमाशटया। भीताः पूर्वराज पुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति। चन्दनदासः- एवं नु इदमई तस्मिन समये आसीदस्मद गृहे अमात्यराक्षसस्य गृहजन इति। चाणक्यः- पूर्वम ‘अनृतम‘ इदानीम ‘‘आसीत‘‘ इति परस्परविरूद्धे वचने। (VI) 

(क) एकपदेन उत्तरत- 

    (I) कस्य गृहजनं स्वगृहे रक्षसि?  

    (II) तत किं दोषम उत्पादयति?  

(ख) पूर्ण वाक्येन उत्तरत- 

    (I) पूर्व राजपुरुषाः गृहजनं गृहेषु निक्षिप्य कुत्र व्रजन्ति ?  

(ग) ‘सत्यम‘ इति पदस्य विलोमपदं नाटयांशात चित्वा लिखत।  

(घ) ‘‘गृहजनः आसीत‘‘ इत्यत्र क्रियापदं लिखत।  

() ‘‘भीताः राजपुरुषाः‘‘ इत्यत्र विशेषणपदं लिखत।

 

प्र.18. ‘‘आलस्यं हि मनुष्याणां शरीरस्थो महान रिपुः‘‘ इति सूक्तेः भावार्थं संस्कृतभाषायां लिखत। 

 

प्र.19. व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनामई स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।।

उपर्युक्त-श्लोकस्य अन्वयम आश्रित्य रिक्तस्थानानि पूरयत।

(I) बलिनां ………………………………………………….. । 

(II) सदा हि ………………………………………………….. पथ्यो ।

(III) तेषां स ………………………………………… च वसन्ते च ।

(IV) …………………………………………………. स्मृतः। 

 

प्र.20. रेखाटितपदमाधृत्य प्रश्ननिर्माणं कुरुत- 

    (I) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।  

    (II) व्याघ्रं दृष्टवा धूर्तः वट्ठगालः अवदतई  

    (III) भार्या गृहकार्ये संलग्ना अस्ति।  

 

प्र.21. अधो लिखितानि वाक्यानि क्रम रहितानि। यथाक्रमं संयोजनं कृत्वा लिखत- 

    (I) एकदा प्रातः वट्ठगालः वकम अवदत-श्वं त्वं मया सह भोजनं कुरू।  

    (II) कुटिलः वट्ठृगालः स्थाल्यां वकाय क्षीरोदनम अयच्छतई  

    (III) एकस्मिन वने वट्ठृगालः वकः च निवसतः स्म।  

    (IV) भोजनकाले वकस्य च॰चुः स्थालीतः भोजनग्रहणे समर्था न अभवतई  

    (V) सः वकः भोजनाय अग्रिमदिने वट्ठगालस्य निवासम अयच्छतई  

    (VI) वकः केवलं क्षीरोदनम अपश्यत तु वट्ठगालः सर्वम अभक्षयतई  

 

प्र.22. ‘क‘ स्तम्भे पदानि दत्तानि। ‘ख‘ स्तम्भे क्रमरहिताः तेषां समानार्थकशब्दाः दत्ताः। उचितं मेलनं कृत्वा लिखत- 

        (क)                                                                                (ख) 

(I) काकाः                                                                           अधुना  

(II) सम्प्रति                                                                           सर्पः  

(III) उरगः                                                                           गजः  

(IV) अहरहः                                                                       गर्दभः  

(V) करी                                                                             वायसाः  

(VI) खरः                                                                          प्रतिदिनम

Leave a Reply

×

Hello!

Click one of our representatives below to chat on WhatsApp or send us an email to info@vidhyarthidarpan.com

×